Total Pageviews

Search

बल मुकुन्दाष्टकं BALA MUKUNDAASHTAKAM



बल  मुकुन्दाष्टकं
BALA MUKUNDAASHTAKAM
बल  मुकुन्दाष्टकं  BALA MUKUNDAASHTAKAM

बल  मुकुन्दाष्टकं

BALA MUKUNDAASHTAKAM



करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम् |
वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि || 1 ||

संहृत्य लोकान्वटपत्रमध्ये शयानमाद्यन्तविहीनरूपम् |
सर्वेश्वरं सर्वहितावतारं बालं मुकुन्दं मनसा स्मरामि || 2 ||

इन्दीवरश्यामलकोमलाङ्गं इन्द्रादिदेवार्चितपादपद्मम् |
सन्तानकल्पद्रुममाश्रितानां बालं मुकुन्दं मनसा स्मरामि || 3 ||

लम्बालकं लम्बितहारयष्टिं शृङ्गारलीलाङ्कितदन्तपङ्क्तिम् |
बिम्बाधरं चारुविशालनेत्रं बालं मुकुन्दं मनसा स्मरामि || 4 ||

शिक्ये निधायाद्यपयोदधीनि बहिर्गतायां व्रजनायिकायाम् |
भुक्त्वा यथेष्टं कपटेन सुप्तं बालं मुकुन्दं मनसा स्मरामि || 5 ||

कलिन्दजान्तस्थितकालियस्य फणाग्ररङ्गेनटनप्रियन्तम् |
तत्पुच्छहस्तं शरदिन्दुवक्त्रं बालं मुकुन्दं मनसा स्मरामि || 6 ||

उलूखले बद्धमुदारशौर्यं उत्तुङ्गयुग्मार्जुन भङ्गलीलम् |
उत्फुल्लपद्मायत चारुनेत्रं बालं मुकुन्दं मनसा स्मरामि || 7 ||

आलोक्य मातुर्मुखमादरेण स्तन्यं पिबन्तं सरसीरुहाक्षम् |
सच्चिन्मयं देवमनन्तरूपं बालं मुकुन्दं मनसा स्मरामि || 8 ||

No comments:

Post a Comment

please do not enter any spam link

POPULAR POST